Declension table of ?vāgvidā

Deva

FeminineSingularDualPlural
Nominativevāgvidā vāgvide vāgvidāḥ
Vocativevāgvide vāgvide vāgvidāḥ
Accusativevāgvidām vāgvide vāgvidāḥ
Instrumentalvāgvidayā vāgvidābhyām vāgvidābhiḥ
Dativevāgvidāyai vāgvidābhyām vāgvidābhyaḥ
Ablativevāgvidāyāḥ vāgvidābhyām vāgvidābhyaḥ
Genitivevāgvidāyāḥ vāgvidayoḥ vāgvidānām
Locativevāgvidāyām vāgvidayoḥ vāgvidāsu

Adverb -vāgvidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria