Declension table of ?vāgvatā

Deva

FeminineSingularDualPlural
Nominativevāgvatā vāgvate vāgvatāḥ
Vocativevāgvate vāgvate vāgvatāḥ
Accusativevāgvatām vāgvate vāgvatāḥ
Instrumentalvāgvatayā vāgvatābhyām vāgvatābhiḥ
Dativevāgvatāyai vāgvatābhyām vāgvatābhyaḥ
Ablativevāgvatāyāḥ vāgvatābhyām vāgvatābhyaḥ
Genitivevāgvatāyāḥ vāgvatayoḥ vāgvatānām
Locativevāgvatāyām vāgvatayoḥ vāgvatāsu

Adverb -vāgvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria