Declension table of ?vāgvat

Deva

MasculineSingularDualPlural
Nominativevāgvān vāgvantau vāgvantaḥ
Vocativevāgvan vāgvantau vāgvantaḥ
Accusativevāgvantam vāgvantau vāgvataḥ
Instrumentalvāgvatā vāgvadbhyām vāgvadbhiḥ
Dativevāgvate vāgvadbhyām vāgvadbhyaḥ
Ablativevāgvataḥ vāgvadbhyām vāgvadbhyaḥ
Genitivevāgvataḥ vāgvatoḥ vāgvatām
Locativevāgvati vāgvatoḥ vāgvatsu

Compound vāgvat -

Adverb -vāgvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria