Declension table of vāgvajra

Deva

MasculineSingularDualPlural
Nominativevāgvajraḥ vāgvajrau vāgvajrāḥ
Vocativevāgvajra vāgvajrau vāgvajrāḥ
Accusativevāgvajram vāgvajrau vāgvajrān
Instrumentalvāgvajreṇa vāgvajrābhyām vāgvajraiḥ vāgvajrebhiḥ
Dativevāgvajrāya vāgvajrābhyām vāgvajrebhyaḥ
Ablativevāgvajrāt vāgvajrābhyām vāgvajrebhyaḥ
Genitivevāgvajrasya vāgvajrayoḥ vāgvajrāṇām
Locativevāgvajre vāgvajrayoḥ vāgvajreṣu

Compound vāgvajra -

Adverb -vāgvajram -vāgvajrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria