Declension table of ?vāgvādinī

Deva

FeminineSingularDualPlural
Nominativevāgvādinī vāgvādinyau vāgvādinyaḥ
Vocativevāgvādini vāgvādinyau vāgvādinyaḥ
Accusativevāgvādinīm vāgvādinyau vāgvādinīḥ
Instrumentalvāgvādinyā vāgvādinībhyām vāgvādinībhiḥ
Dativevāgvādinyai vāgvādinībhyām vāgvādinībhyaḥ
Ablativevāgvādinyāḥ vāgvādinībhyām vāgvādinībhyaḥ
Genitivevāgvādinyāḥ vāgvādinyoḥ vāgvādinīnām
Locativevāgvādinyām vāgvādinyoḥ vāgvādinīṣu

Compound vāgvādini - vāgvādinī -

Adverb -vāgvādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria