Declension table of ?vāguñjāra

Deva

MasculineSingularDualPlural
Nominativevāguñjāraḥ vāguñjārau vāguñjārāḥ
Vocativevāguñjāra vāguñjārau vāguñjārāḥ
Accusativevāguñjāram vāguñjārau vāguñjārān
Instrumentalvāguñjāreṇa vāguñjārābhyām vāguñjāraiḥ vāguñjārebhiḥ
Dativevāguñjārāya vāguñjārābhyām vāguñjārebhyaḥ
Ablativevāguñjārāt vāguñjārābhyām vāguñjārebhyaḥ
Genitivevāguñjārasya vāguñjārayoḥ vāguñjārāṇām
Locativevāguñjāre vāguñjārayoḥ vāguñjāreṣu

Compound vāguñjāra -

Adverb -vāguñjāram -vāguñjārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria