Declension table of ?vāguttara

Deva

NeuterSingularDualPlural
Nominativevāguttaram vāguttare vāguttarāṇi
Vocativevāguttara vāguttare vāguttarāṇi
Accusativevāguttaram vāguttare vāguttarāṇi
Instrumentalvāguttareṇa vāguttarābhyām vāguttaraiḥ
Dativevāguttarāya vāguttarābhyām vāguttarebhyaḥ
Ablativevāguttarāt vāguttarābhyām vāguttarebhyaḥ
Genitivevāguttarasya vāguttarayoḥ vāguttarāṇām
Locativevāguttare vāguttarayoḥ vāguttareṣu

Compound vāguttara -

Adverb -vāguttaram -vāguttarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria