Declension table of ?vāgusa

Deva

MasculineSingularDualPlural
Nominativevāgusaḥ vāgusau vāgusāḥ
Vocativevāgusa vāgusau vāgusāḥ
Accusativevāgusam vāgusau vāgusān
Instrumentalvāgusena vāgusābhyām vāgusaiḥ vāgusebhiḥ
Dativevāgusāya vāgusābhyām vāgusebhyaḥ
Ablativevāgusāt vāgusābhyām vāgusebhyaḥ
Genitivevāgusasya vāgusayoḥ vāgusānām
Locativevāguse vāgusayoḥ vāguseṣu

Compound vāgusa -

Adverb -vāgusam -vāgusāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria