Declension table of ?vāguri

Deva

MasculineSingularDualPlural
Nominativevāguriḥ vāgurī vāgurayaḥ
Vocativevāgure vāgurī vāgurayaḥ
Accusativevāgurim vāgurī vāgurīn
Instrumentalvāguriṇā vāguribhyām vāguribhiḥ
Dativevāguraye vāguribhyām vāguribhyaḥ
Ablativevāgureḥ vāguribhyām vāguribhyaḥ
Genitivevāgureḥ vāguryoḥ vāgurīṇām
Locativevāgurau vāguryoḥ vāguriṣu

Compound vāguri -

Adverb -vāguri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria