Declension table of ?vāgurāvṛtti_ā

Deva

FeminineSingularDualPlural
Nominativevāgurāvṛtti_ā vāgurāvṛtti_e vāgurāvṛtti_āḥ
Vocativevāgurāvṛtti_e vāgurāvṛtti_e vāgurāvṛtti_āḥ
Accusativevāgurāvṛtti_ām vāgurāvṛtti_e vāgurāvṛtti_āḥ
Instrumentalvāgurāvṛtti_ayā vāgurāvṛtti_ābhyām vāgurāvṛtti_ābhiḥ
Dativevāgurāvṛtti_āyai vāgurāvṛtti_ābhyām vāgurāvṛtti_ābhyaḥ
Ablativevāgurāvṛtti_āyāḥ vāgurāvṛtti_ābhyām vāgurāvṛtti_ābhyaḥ
Genitivevāgurāvṛtti_āyāḥ vāgurāvṛtti_ayoḥ vāgurāvṛtti_ānām
Locativevāgurāvṛtti_āyām vāgurāvṛtti_ayoḥ vāgurāvṛtti_āsu

Adverb -vāgurāvṛtti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria