Declension table of ?vāgurāvṛtti

Deva

FeminineSingularDualPlural
Nominativevāgurāvṛttiḥ vāgurāvṛttī vāgurāvṛttayaḥ
Vocativevāgurāvṛtte vāgurāvṛttī vāgurāvṛttayaḥ
Accusativevāgurāvṛttim vāgurāvṛttī vāgurāvṛttīḥ
Instrumentalvāgurāvṛttyā vāgurāvṛttibhyām vāgurāvṛttibhiḥ
Dativevāgurāvṛttyai vāgurāvṛttaye vāgurāvṛttibhyām vāgurāvṛttibhyaḥ
Ablativevāgurāvṛttyāḥ vāgurāvṛtteḥ vāgurāvṛttibhyām vāgurāvṛttibhyaḥ
Genitivevāgurāvṛttyāḥ vāgurāvṛtteḥ vāgurāvṛttyoḥ vāgurāvṛttīnām
Locativevāgurāvṛttyām vāgurāvṛttau vāgurāvṛttyoḥ vāgurāvṛttiṣu

Compound vāgurāvṛtti -

Adverb -vāgurāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria