Declension table of ?vāguṇa

Deva

NeuterSingularDualPlural
Nominativevāguṇam vāguṇe vāguṇāni
Vocativevāguṇa vāguṇe vāguṇāni
Accusativevāguṇam vāguṇe vāguṇāni
Instrumentalvāguṇena vāguṇābhyām vāguṇaiḥ
Dativevāguṇāya vāguṇābhyām vāguṇebhyaḥ
Ablativevāguṇāt vāguṇābhyām vāguṇebhyaḥ
Genitivevāguṇasya vāguṇayoḥ vāguṇānām
Locativevāguṇe vāguṇayoḥ vāguṇeṣu

Compound vāguṇa -

Adverb -vāguṇam -vāguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria