Declension table of ?vāgu

Deva

FeminineSingularDualPlural
Nominativevāguḥ vāgū vāgavaḥ
Vocativevāgo vāgū vāgavaḥ
Accusativevāgum vāgū vāgūḥ
Instrumentalvāgvā vāgubhyām vāgubhiḥ
Dativevāgvai vāgave vāgubhyām vāgubhyaḥ
Ablativevāgvāḥ vāgoḥ vāgubhyām vāgubhyaḥ
Genitivevāgvāḥ vāgoḥ vāgvoḥ vāgūnām
Locativevāgvām vāgau vāgvoḥ vāguṣu

Compound vāgu -

Adverb -vāgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria