Declension table of ?vāgoyāna

Deva

MasculineSingularDualPlural
Nominativevāgoyānaḥ vāgoyānau vāgoyānāḥ
Vocativevāgoyāna vāgoyānau vāgoyānāḥ
Accusativevāgoyānam vāgoyānau vāgoyānān
Instrumentalvāgoyānena vāgoyānābhyām vāgoyānaiḥ vāgoyānebhiḥ
Dativevāgoyānāya vāgoyānābhyām vāgoyānebhyaḥ
Ablativevāgoyānāt vāgoyānābhyām vāgoyānebhyaḥ
Genitivevāgoyānasya vāgoyānayoḥ vāgoyānānām
Locativevāgoyāne vāgoyānayoḥ vāgoyāneṣu

Compound vāgoyāna -

Adverb -vāgoyānam -vāgoyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria