Declension table of ?vāgmitva

Deva

NeuterSingularDualPlural
Nominativevāgmitvam vāgmitve vāgmitvāni
Vocativevāgmitva vāgmitve vāgmitvāni
Accusativevāgmitvam vāgmitve vāgmitvāni
Instrumentalvāgmitvena vāgmitvābhyām vāgmitvaiḥ
Dativevāgmitvāya vāgmitvābhyām vāgmitvebhyaḥ
Ablativevāgmitvāt vāgmitvābhyām vāgmitvebhyaḥ
Genitivevāgmitvasya vāgmitvayoḥ vāgmitvānām
Locativevāgmitve vāgmitvayoḥ vāgmitveṣu

Compound vāgmitva -

Adverb -vāgmitvam -vāgmitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria