Declension table of ?vāgminī

Deva

FeminineSingularDualPlural
Nominativevāgminī vāgminyau vāgminyaḥ
Vocativevāgmini vāgminyau vāgminyaḥ
Accusativevāgminīm vāgminyau vāgminīḥ
Instrumentalvāgminyā vāgminībhyām vāgminībhiḥ
Dativevāgminyai vāgminībhyām vāgminībhyaḥ
Ablativevāgminyāḥ vāgminībhyām vāgminībhyaḥ
Genitivevāgminyāḥ vāgminyoḥ vāgminīnām
Locativevāgminyām vāgminyoḥ vāgminīṣu

Compound vāgmini - vāgminī -

Adverb -vāgmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria