Declension table of ?vāgjyotis

Deva

MasculineSingularDualPlural
Nominativevāgjyotiḥ vāgjyotiṣau vāgjyotiṣaḥ
Vocativevāgjyotiḥ vāgjyotiṣau vāgjyotiṣaḥ
Accusativevāgjyotiṣam vāgjyotiṣau vāgjyotiṣaḥ
Instrumentalvāgjyotiṣā vāgjyotirbhyām vāgjyotirbhiḥ
Dativevāgjyotiṣe vāgjyotirbhyām vāgjyotirbhyaḥ
Ablativevāgjyotiṣaḥ vāgjyotirbhyām vāgjyotirbhyaḥ
Genitivevāgjyotiṣaḥ vāgjyotiṣoḥ vāgjyotiṣām
Locativevāgjyotiṣi vāgjyotiṣoḥ vāgjyotiḥṣu

Compound vāgjyotis -

Adverb -vāgjyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria