Declension table of ?vāgindra

Deva

MasculineSingularDualPlural
Nominativevāgindraḥ vāgindrau vāgindrāḥ
Vocativevāgindra vāgindrau vāgindrāḥ
Accusativevāgindram vāgindrau vāgindrān
Instrumentalvāgindreṇa vāgindrābhyām vāgindraiḥ vāgindrebhiḥ
Dativevāgindrāya vāgindrābhyām vāgindrebhyaḥ
Ablativevāgindrāt vāgindrābhyām vāgindrebhyaḥ
Genitivevāgindrasya vāgindrayoḥ vāgindrāṇām
Locativevāgindre vāgindrayoḥ vāgindreṣu

Compound vāgindra -

Adverb -vāgindram -vāgindrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria