Declension table of ?vāgīśvarīdatta

Deva

MasculineSingularDualPlural
Nominativevāgīśvarīdattaḥ vāgīśvarīdattau vāgīśvarīdattāḥ
Vocativevāgīśvarīdatta vāgīśvarīdattau vāgīśvarīdattāḥ
Accusativevāgīśvarīdattam vāgīśvarīdattau vāgīśvarīdattān
Instrumentalvāgīśvarīdattena vāgīśvarīdattābhyām vāgīśvarīdattaiḥ vāgīśvarīdattebhiḥ
Dativevāgīśvarīdattāya vāgīśvarīdattābhyām vāgīśvarīdattebhyaḥ
Ablativevāgīśvarīdattāt vāgīśvarīdattābhyām vāgīśvarīdattebhyaḥ
Genitivevāgīśvarīdattasya vāgīśvarīdattayoḥ vāgīśvarīdattānām
Locativevāgīśvarīdatte vāgīśvarīdattayoḥ vāgīśvarīdatteṣu

Compound vāgīśvarīdatta -

Adverb -vāgīśvarīdattam -vāgīśvarīdattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria