Declension table of vāgīśvarī

Deva

FeminineSingularDualPlural
Nominativevāgīśvarī vāgīśvaryau vāgīśvaryaḥ
Vocativevāgīśvari vāgīśvaryau vāgīśvaryaḥ
Accusativevāgīśvarīm vāgīśvaryau vāgīśvarīḥ
Instrumentalvāgīśvaryā vāgīśvarībhyām vāgīśvarībhiḥ
Dativevāgīśvaryai vāgīśvarībhyām vāgīśvarībhyaḥ
Ablativevāgīśvaryāḥ vāgīśvarībhyām vāgīśvarībhyaḥ
Genitivevāgīśvaryāḥ vāgīśvaryoḥ vāgīśvarīṇām
Locativevāgīśvaryām vāgīśvaryoḥ vāgīśvarīṣu

Compound vāgīśvari - vāgīśvarī -

Adverb -vāgīśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria