Declension table of vāgīśvara

Deva

MasculineSingularDualPlural
Nominativevāgīśvaraḥ vāgīśvarau vāgīśvarāḥ
Vocativevāgīśvara vāgīśvarau vāgīśvarāḥ
Accusativevāgīśvaram vāgīśvarau vāgīśvarān
Instrumentalvāgīśvareṇa vāgīśvarābhyām vāgīśvaraiḥ vāgīśvarebhiḥ
Dativevāgīśvarāya vāgīśvarābhyām vāgīśvarebhyaḥ
Ablativevāgīśvarāt vāgīśvarābhyām vāgīśvarebhyaḥ
Genitivevāgīśvarasya vāgīśvarayoḥ vāgīśvarāṇām
Locativevāgīśvare vāgīśvarayoḥ vāgīśvareṣu

Compound vāgīśvara -

Adverb -vāgīśvaram -vāgīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria