Declension table of vāgīśatva

Deva

NeuterSingularDualPlural
Nominativevāgīśatvam vāgīśatve vāgīśatvāni
Vocativevāgīśatva vāgīśatve vāgīśatvāni
Accusativevāgīśatvam vāgīśatve vāgīśatvāni
Instrumentalvāgīśatvena vāgīśatvābhyām vāgīśatvaiḥ
Dativevāgīśatvāya vāgīśatvābhyām vāgīśatvebhyaḥ
Ablativevāgīśatvāt vāgīśatvābhyām vāgīśatvebhyaḥ
Genitivevāgīśatvasya vāgīśatvayoḥ vāgīśatvānām
Locativevāgīśatve vāgīśatvayoḥ vāgīśatveṣu

Compound vāgīśatva -

Adverb -vāgīśatvam -vāgīśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria