Declension table of vāgīśa

Deva

MasculineSingularDualPlural
Nominativevāgīśaḥ vāgīśau vāgīśāḥ
Vocativevāgīśa vāgīśau vāgīśāḥ
Accusativevāgīśam vāgīśau vāgīśān
Instrumentalvāgīśena vāgīśābhyām vāgīśaiḥ vāgīśebhiḥ
Dativevāgīśāya vāgīśābhyām vāgīśebhyaḥ
Ablativevāgīśāt vāgīśābhyām vāgīśebhyaḥ
Genitivevāgīśasya vāgīśayoḥ vāgīśānām
Locativevāgīśe vāgīśayoḥ vāgīśeṣu

Compound vāgīśa -

Adverb -vāgīśam -vāgīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria