Declension table of ?vāghat

Deva

MasculineSingularDualPlural
Nominativevāghan vāghantau vāghantaḥ
Vocativevāghan vāghantau vāghantaḥ
Accusativevāghantam vāghantau vāghataḥ
Instrumentalvāghatā vāghadbhyām vāghadbhiḥ
Dativevāghate vāghadbhyām vāghadbhyaḥ
Ablativevāghataḥ vāghadbhyām vāghadbhyaḥ
Genitivevāghataḥ vāghatoḥ vāghatām
Locativevāghati vāghatoḥ vāghatsu

Compound vāghat -

Adverb -vāghantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria