Declension table of ?vāggulika

Deva

MasculineSingularDualPlural
Nominativevāggulikaḥ vāggulikau vāggulikāḥ
Vocativevāggulika vāggulikau vāggulikāḥ
Accusativevāggulikam vāggulikau vāggulikān
Instrumentalvāggulikena vāggulikābhyām vāggulikaiḥ vāggulikebhiḥ
Dativevāggulikāya vāggulikābhyām vāggulikebhyaḥ
Ablativevāggulikāt vāggulikābhyām vāggulikebhyaḥ
Genitivevāggulikasya vāggulikayoḥ vāggulikānām
Locativevāggulike vāggulikayoḥ vāggulikeṣu

Compound vāggulika -

Adverb -vāggulikam -vāggulikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria