Declension table of ?vāgguda

Deva

MasculineSingularDualPlural
Nominativevāggudaḥ vāggudau vāggudāḥ
Vocativevāgguda vāggudau vāggudāḥ
Accusativevāggudam vāggudau vāggudān
Instrumentalvāggudena vāggudābhyām vāggudaiḥ vāggudebhiḥ
Dativevāggudāya vāggudābhyām vāggudebhyaḥ
Ablativevāggudāt vāggudābhyām vāggudebhyaḥ
Genitivevāggudasya vāggudayoḥ vāggudānām
Locativevāggude vāggudayoḥ vāggudeṣu

Compound vāgguda -

Adverb -vāggudam -vāggudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria