Declension table of ?vāgguṇa

Deva

MasculineSingularDualPlural
Nominativevāgguṇaḥ vāgguṇau vāgguṇāḥ
Vocativevāgguṇa vāgguṇau vāgguṇāḥ
Accusativevāgguṇam vāgguṇau vāgguṇān
Instrumentalvāgguṇena vāgguṇābhyām vāgguṇaiḥ vāgguṇebhiḥ
Dativevāgguṇāya vāgguṇābhyām vāgguṇebhyaḥ
Ablativevāgguṇāt vāgguṇābhyām vāgguṇebhyaḥ
Genitivevāgguṇasya vāgguṇayoḥ vāgguṇānām
Locativevāgguṇe vāgguṇayoḥ vāgguṇeṣu

Compound vāgguṇa -

Adverb -vāgguṇam -vāgguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria