Declension table of ?vāgghastavat

Deva

NeuterSingularDualPlural
Nominativevāgghastavat vāgghastavantī vāgghastavatī vāgghastavanti
Vocativevāgghastavat vāgghastavantī vāgghastavatī vāgghastavanti
Accusativevāgghastavat vāgghastavantī vāgghastavatī vāgghastavanti
Instrumentalvāgghastavatā vāgghastavadbhyām vāgghastavadbhiḥ
Dativevāgghastavate vāgghastavadbhyām vāgghastavadbhyaḥ
Ablativevāgghastavataḥ vāgghastavadbhyām vāgghastavadbhyaḥ
Genitivevāgghastavataḥ vāgghastavatoḥ vāgghastavatām
Locativevāgghastavati vāgghastavatoḥ vāgghastavatsu

Adverb -vāgghastavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria