Declension table of ?vāgghastavat

Deva

MasculineSingularDualPlural
Nominativevāgghastavān vāgghastavantau vāgghastavantaḥ
Vocativevāgghastavan vāgghastavantau vāgghastavantaḥ
Accusativevāgghastavantam vāgghastavantau vāgghastavataḥ
Instrumentalvāgghastavatā vāgghastavadbhyām vāgghastavadbhiḥ
Dativevāgghastavate vāgghastavadbhyām vāgghastavadbhyaḥ
Ablativevāgghastavataḥ vāgghastavadbhyām vāgghastavadbhyaḥ
Genitivevāgghastavataḥ vāgghastavatoḥ vāgghastavatām
Locativevāgghastavati vāgghastavatoḥ vāgghastavatsu

Compound vāgghastavat -

Adverb -vāgghastavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria