Declension table of ?vāgduṣṭā

Deva

FeminineSingularDualPlural
Nominativevāgduṣṭā vāgduṣṭe vāgduṣṭāḥ
Vocativevāgduṣṭe vāgduṣṭe vāgduṣṭāḥ
Accusativevāgduṣṭām vāgduṣṭe vāgduṣṭāḥ
Instrumentalvāgduṣṭayā vāgduṣṭābhyām vāgduṣṭābhiḥ
Dativevāgduṣṭāyai vāgduṣṭābhyām vāgduṣṭābhyaḥ
Ablativevāgduṣṭāyāḥ vāgduṣṭābhyām vāgduṣṭābhyaḥ
Genitivevāgduṣṭāyāḥ vāgduṣṭayoḥ vāgduṣṭānām
Locativevāgduṣṭāyām vāgduṣṭayoḥ vāgduṣṭāsu

Adverb -vāgduṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria