Declension table of ?vāgdoṣa

Deva

MasculineSingularDualPlural
Nominativevāgdoṣaḥ vāgdoṣau vāgdoṣāḥ
Vocativevāgdoṣa vāgdoṣau vāgdoṣāḥ
Accusativevāgdoṣam vāgdoṣau vāgdoṣān
Instrumentalvāgdoṣeṇa vāgdoṣābhyām vāgdoṣaiḥ vāgdoṣebhiḥ
Dativevāgdoṣāya vāgdoṣābhyām vāgdoṣebhyaḥ
Ablativevāgdoṣāt vāgdoṣābhyām vāgdoṣebhyaḥ
Genitivevāgdoṣasya vāgdoṣayoḥ vāgdoṣāṇām
Locativevāgdoṣe vāgdoṣayoḥ vāgdoṣeṣu

Compound vāgdoṣa -

Adverb -vāgdoṣam -vāgdoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria