Declension table of ?vāgdevī

Deva

FeminineSingularDualPlural
Nominativevāgdevī vāgdevyau vāgdevyaḥ
Vocativevāgdevi vāgdevyau vāgdevyaḥ
Accusativevāgdevīm vāgdevyau vāgdevīḥ
Instrumentalvāgdevyā vāgdevībhyām vāgdevībhiḥ
Dativevāgdevyai vāgdevībhyām vāgdevībhyaḥ
Ablativevāgdevyāḥ vāgdevībhyām vāgdevībhyaḥ
Genitivevāgdevyāḥ vāgdevyoḥ vāgdevīnām
Locativevāgdevyām vāgdevyoḥ vāgdevīṣu

Compound vāgdevi - vāgdevī -

Adverb -vāgdevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria