Declension table of ?vāgdevatya

Deva

MasculineSingularDualPlural
Nominativevāgdevatyaḥ vāgdevatyau vāgdevatyāḥ
Vocativevāgdevatya vāgdevatyau vāgdevatyāḥ
Accusativevāgdevatyam vāgdevatyau vāgdevatyān
Instrumentalvāgdevatyena vāgdevatyābhyām vāgdevatyaiḥ vāgdevatyebhiḥ
Dativevāgdevatyāya vāgdevatyābhyām vāgdevatyebhyaḥ
Ablativevāgdevatyāt vāgdevatyābhyām vāgdevatyebhyaḥ
Genitivevāgdevatyasya vāgdevatyayoḥ vāgdevatyānām
Locativevāgdevatye vāgdevatyayoḥ vāgdevatyeṣu

Compound vāgdevatya -

Adverb -vāgdevatyam -vāgdevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria