Declension table of ?vāgdevatākā

Deva

FeminineSingularDualPlural
Nominativevāgdevatākā vāgdevatāke vāgdevatākāḥ
Vocativevāgdevatāke vāgdevatāke vāgdevatākāḥ
Accusativevāgdevatākām vāgdevatāke vāgdevatākāḥ
Instrumentalvāgdevatākayā vāgdevatākābhyām vāgdevatākābhiḥ
Dativevāgdevatākāyai vāgdevatākābhyām vāgdevatākābhyaḥ
Ablativevāgdevatākāyāḥ vāgdevatākābhyām vāgdevatākābhyaḥ
Genitivevāgdevatākāyāḥ vāgdevatākayoḥ vāgdevatākānām
Locativevāgdevatākāyām vāgdevatākayoḥ vāgdevatākāsu

Adverb -vāgdevatākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria