Declension table of ?vāgdevatāguru

Deva

MasculineSingularDualPlural
Nominativevāgdevatāguruḥ vāgdevatāgurū vāgdevatāguravaḥ
Vocativevāgdevatāguro vāgdevatāgurū vāgdevatāguravaḥ
Accusativevāgdevatāgurum vāgdevatāgurū vāgdevatāgurūn
Instrumentalvāgdevatāguruṇā vāgdevatāgurubhyām vāgdevatāgurubhiḥ
Dativevāgdevatāgurave vāgdevatāgurubhyām vāgdevatāgurubhyaḥ
Ablativevāgdevatāguroḥ vāgdevatāgurubhyām vāgdevatāgurubhyaḥ
Genitivevāgdevatāguroḥ vāgdevatāgurvoḥ vāgdevatāgurūṇām
Locativevāgdevatāgurau vāgdevatāgurvoḥ vāgdevatāguruṣu

Compound vāgdevatāguru -

Adverb -vāgdevatāguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria