Declension table of ?vāgdevatā

Deva

FeminineSingularDualPlural
Nominativevāgdevatā vāgdevate vāgdevatāḥ
Vocativevāgdevate vāgdevate vāgdevatāḥ
Accusativevāgdevatām vāgdevate vāgdevatāḥ
Instrumentalvāgdevatayā vāgdevatābhyām vāgdevatābhiḥ
Dativevāgdevatāyai vāgdevatābhyām vāgdevatābhyaḥ
Ablativevāgdevatāyāḥ vāgdevatābhyām vāgdevatābhyaḥ
Genitivevāgdevatāyāḥ vāgdevatayoḥ vāgdevatānām
Locativevāgdevatāyām vāgdevatayoḥ vāgdevatāsu

Adverb -vāgdevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria