Declension table of ?vāgdattā

Deva

FeminineSingularDualPlural
Nominativevāgdattā vāgdatte vāgdattāḥ
Vocativevāgdatte vāgdatte vāgdattāḥ
Accusativevāgdattām vāgdatte vāgdattāḥ
Instrumentalvāgdattayā vāgdattābhyām vāgdattābhiḥ
Dativevāgdattāyai vāgdattābhyām vāgdattābhyaḥ
Ablativevāgdattāyāḥ vāgdattābhyām vāgdattābhyaḥ
Genitivevāgdattāyāḥ vāgdattayoḥ vāgdattānām
Locativevāgdattāyām vāgdattayoḥ vāgdattāsu

Adverb -vāgdattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria