Declension table of ?vāgdatta

Deva

NeuterSingularDualPlural
Nominativevāgdattam vāgdatte vāgdattāni
Vocativevāgdatta vāgdatte vāgdattāni
Accusativevāgdattam vāgdatte vāgdattāni
Instrumentalvāgdattena vāgdattābhyām vāgdattaiḥ
Dativevāgdattāya vāgdattābhyām vāgdattebhyaḥ
Ablativevāgdattāt vāgdattābhyām vāgdattebhyaḥ
Genitivevāgdattasya vāgdattayoḥ vāgdattānām
Locativevāgdatte vāgdattayoḥ vāgdatteṣu

Compound vāgdatta -

Adverb -vāgdattam -vāgdattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria