Declension table of ?vāgdaridrā

Deva

FeminineSingularDualPlural
Nominativevāgdaridrā vāgdaridre vāgdaridrāḥ
Vocativevāgdaridre vāgdaridre vāgdaridrāḥ
Accusativevāgdaridrām vāgdaridre vāgdaridrāḥ
Instrumentalvāgdaridrayā vāgdaridrābhyām vāgdaridrābhiḥ
Dativevāgdaridrāyai vāgdaridrābhyām vāgdaridrābhyaḥ
Ablativevāgdaridrāyāḥ vāgdaridrābhyām vāgdaridrābhyaḥ
Genitivevāgdaridrāyāḥ vāgdaridrayoḥ vāgdaridrāṇām
Locativevāgdaridrāyām vāgdaridrayoḥ vāgdaridrāsu

Adverb -vāgdaridram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria