Declension table of ?vāgdaridra

Deva

NeuterSingularDualPlural
Nominativevāgdaridram vāgdaridre vāgdaridrāṇi
Vocativevāgdaridra vāgdaridre vāgdaridrāṇi
Accusativevāgdaridram vāgdaridre vāgdaridrāṇi
Instrumentalvāgdaridreṇa vāgdaridrābhyām vāgdaridraiḥ
Dativevāgdaridrāya vāgdaridrābhyām vāgdaridrebhyaḥ
Ablativevāgdaridrāt vāgdaridrābhyām vāgdaridrebhyaḥ
Genitivevāgdaridrasya vāgdaridrayoḥ vāgdaridrāṇām
Locativevāgdaridre vāgdaridrayoḥ vāgdaridreṣu

Compound vāgdaridra -

Adverb -vāgdaridram -vāgdaridrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria