Declension table of ?vāgdala

Deva

NeuterSingularDualPlural
Nominativevāgdalam vāgdale vāgdalāni
Vocativevāgdala vāgdale vāgdalāni
Accusativevāgdalam vāgdale vāgdalāni
Instrumentalvāgdalena vāgdalābhyām vāgdalaiḥ
Dativevāgdalāya vāgdalābhyām vāgdalebhyaḥ
Ablativevāgdalāt vāgdalābhyām vāgdalebhyaḥ
Genitivevāgdalasya vāgdalayoḥ vāgdalānām
Locativevāgdale vāgdalayoḥ vāgdaleṣu

Compound vāgdala -

Adverb -vāgdalam -vāgdalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria