Declension table of ?vāgdaivatya

Deva

NeuterSingularDualPlural
Nominativevāgdaivatyam vāgdaivatye vāgdaivatyāni
Vocativevāgdaivatya vāgdaivatye vāgdaivatyāni
Accusativevāgdaivatyam vāgdaivatye vāgdaivatyāni
Instrumentalvāgdaivatyena vāgdaivatyābhyām vāgdaivatyaiḥ
Dativevāgdaivatyāya vāgdaivatyābhyām vāgdaivatyebhyaḥ
Ablativevāgdaivatyāt vāgdaivatyābhyām vāgdaivatyebhyaḥ
Genitivevāgdaivatyasya vāgdaivatyayoḥ vāgdaivatyānām
Locativevāgdaivatye vāgdaivatyayoḥ vāgdaivatyeṣu

Compound vāgdaivatya -

Adverb -vāgdaivatyam -vāgdaivatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria