Declension table of ?vāgdānaprayoga

Deva

MasculineSingularDualPlural
Nominativevāgdānaprayogaḥ vāgdānaprayogau vāgdānaprayogāḥ
Vocativevāgdānaprayoga vāgdānaprayogau vāgdānaprayogāḥ
Accusativevāgdānaprayogam vāgdānaprayogau vāgdānaprayogān
Instrumentalvāgdānaprayogeṇa vāgdānaprayogābhyām vāgdānaprayogaiḥ vāgdānaprayogebhiḥ
Dativevāgdānaprayogāya vāgdānaprayogābhyām vāgdānaprayogebhyaḥ
Ablativevāgdānaprayogāt vāgdānaprayogābhyām vāgdānaprayogebhyaḥ
Genitivevāgdānaprayogasya vāgdānaprayogayoḥ vāgdānaprayogāṇām
Locativevāgdānaprayoge vāgdānaprayogayoḥ vāgdānaprayogeṣu

Compound vāgdānaprayoga -

Adverb -vāgdānaprayogam -vāgdānaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria