Declension table of vāgdaṇḍa

Deva

MasculineSingularDualPlural
Nominativevāgdaṇḍaḥ vāgdaṇḍau vāgdaṇḍāḥ
Vocativevāgdaṇḍa vāgdaṇḍau vāgdaṇḍāḥ
Accusativevāgdaṇḍam vāgdaṇḍau vāgdaṇḍān
Instrumentalvāgdaṇḍena vāgdaṇḍābhyām vāgdaṇḍaiḥ vāgdaṇḍebhiḥ
Dativevāgdaṇḍāya vāgdaṇḍābhyām vāgdaṇḍebhyaḥ
Ablativevāgdaṇḍāt vāgdaṇḍābhyām vāgdaṇḍebhyaḥ
Genitivevāgdaṇḍasya vāgdaṇḍayoḥ vāgdaṇḍānām
Locativevāgdaṇḍe vāgdaṇḍayoḥ vāgdaṇḍeṣu

Compound vāgdaṇḍa -

Adverb -vāgdaṇḍam -vāgdaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria