Declension table of ?vāgbrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativevāgbrāhmaṇam vāgbrāhmaṇe vāgbrāhmaṇāni
Vocativevāgbrāhmaṇa vāgbrāhmaṇe vāgbrāhmaṇāni
Accusativevāgbrāhmaṇam vāgbrāhmaṇe vāgbrāhmaṇāni
Instrumentalvāgbrāhmaṇena vāgbrāhmaṇābhyām vāgbrāhmaṇaiḥ
Dativevāgbrāhmaṇāya vāgbrāhmaṇābhyām vāgbrāhmaṇebhyaḥ
Ablativevāgbrāhmaṇāt vāgbrāhmaṇābhyām vāgbrāhmaṇebhyaḥ
Genitivevāgbrāhmaṇasya vāgbrāhmaṇayoḥ vāgbrāhmaṇānām
Locativevāgbrāhmaṇe vāgbrāhmaṇayoḥ vāgbrāhmaṇeṣu

Compound vāgbrāhmaṇa -

Adverb -vāgbrāhmaṇam -vāgbrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria