Declension table of ?vāgbhūṣanakāvya

Deva

NeuterSingularDualPlural
Nominativevāgbhūṣanakāvyam vāgbhūṣanakāvye vāgbhūṣanakāvyāni
Vocativevāgbhūṣanakāvya vāgbhūṣanakāvye vāgbhūṣanakāvyāni
Accusativevāgbhūṣanakāvyam vāgbhūṣanakāvye vāgbhūṣanakāvyāni
Instrumentalvāgbhūṣanakāvyena vāgbhūṣanakāvyābhyām vāgbhūṣanakāvyaiḥ
Dativevāgbhūṣanakāvyāya vāgbhūṣanakāvyābhyām vāgbhūṣanakāvyebhyaḥ
Ablativevāgbhūṣanakāvyāt vāgbhūṣanakāvyābhyām vāgbhūṣanakāvyebhyaḥ
Genitivevāgbhūṣanakāvyasya vāgbhūṣanakāvyayoḥ vāgbhūṣanakāvyānām
Locativevāgbhūṣanakāvye vāgbhūṣanakāvyayoḥ vāgbhūṣanakāvyeṣu

Compound vāgbhūṣanakāvya -

Adverb -vāgbhūṣanakāvyam -vāgbhūṣanakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria