Declension table of ?vāgbhaṭaśārīrasthāna

Deva

NeuterSingularDualPlural
Nominativevāgbhaṭaśārīrasthānam vāgbhaṭaśārīrasthāne vāgbhaṭaśārīrasthānāni
Vocativevāgbhaṭaśārīrasthāna vāgbhaṭaśārīrasthāne vāgbhaṭaśārīrasthānāni
Accusativevāgbhaṭaśārīrasthānam vāgbhaṭaśārīrasthāne vāgbhaṭaśārīrasthānāni
Instrumentalvāgbhaṭaśārīrasthānena vāgbhaṭaśārīrasthānābhyām vāgbhaṭaśārīrasthānaiḥ
Dativevāgbhaṭaśārīrasthānāya vāgbhaṭaśārīrasthānābhyām vāgbhaṭaśārīrasthānebhyaḥ
Ablativevāgbhaṭaśārīrasthānāt vāgbhaṭaśārīrasthānābhyām vāgbhaṭaśārīrasthānebhyaḥ
Genitivevāgbhaṭaśārīrasthānasya vāgbhaṭaśārīrasthānayoḥ vāgbhaṭaśārīrasthānānām
Locativevāgbhaṭaśārīrasthāne vāgbhaṭaśārīrasthānayoḥ vāgbhaṭaśārīrasthāneṣu

Compound vāgbhaṭaśārīrasthāna -

Adverb -vāgbhaṭaśārīrasthānam -vāgbhaṭaśārīrasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria