Declension table of ?vāgbhaṭasūtrasthāna

Deva

NeuterSingularDualPlural
Nominativevāgbhaṭasūtrasthānam vāgbhaṭasūtrasthāne vāgbhaṭasūtrasthānāni
Vocativevāgbhaṭasūtrasthāna vāgbhaṭasūtrasthāne vāgbhaṭasūtrasthānāni
Accusativevāgbhaṭasūtrasthānam vāgbhaṭasūtrasthāne vāgbhaṭasūtrasthānāni
Instrumentalvāgbhaṭasūtrasthānena vāgbhaṭasūtrasthānābhyām vāgbhaṭasūtrasthānaiḥ
Dativevāgbhaṭasūtrasthānāya vāgbhaṭasūtrasthānābhyām vāgbhaṭasūtrasthānebhyaḥ
Ablativevāgbhaṭasūtrasthānāt vāgbhaṭasūtrasthānābhyām vāgbhaṭasūtrasthānebhyaḥ
Genitivevāgbhaṭasūtrasthānasya vāgbhaṭasūtrasthānayoḥ vāgbhaṭasūtrasthānānām
Locativevāgbhaṭasūtrasthāne vāgbhaṭasūtrasthānayoḥ vāgbhaṭasūtrasthāneṣu

Compound vāgbhaṭasūtrasthāna -

Adverb -vāgbhaṭasūtrasthānam -vāgbhaṭasūtrasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria