Declension table of ?vāgbhaṭakośa

Deva

MasculineSingularDualPlural
Nominativevāgbhaṭakośaḥ vāgbhaṭakośau vāgbhaṭakośāḥ
Vocativevāgbhaṭakośa vāgbhaṭakośau vāgbhaṭakośāḥ
Accusativevāgbhaṭakośam vāgbhaṭakośau vāgbhaṭakośān
Instrumentalvāgbhaṭakośena vāgbhaṭakośābhyām vāgbhaṭakośaiḥ vāgbhaṭakośebhiḥ
Dativevāgbhaṭakośāya vāgbhaṭakośābhyām vāgbhaṭakośebhyaḥ
Ablativevāgbhaṭakośāt vāgbhaṭakośābhyām vāgbhaṭakośebhyaḥ
Genitivevāgbhaṭakośasya vāgbhaṭakośayoḥ vāgbhaṭakośānām
Locativevāgbhaṭakośe vāgbhaṭakośayoḥ vāgbhaṭakośeṣu

Compound vāgbhaṭakośa -

Adverb -vāgbhaṭakośam -vāgbhaṭakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria