Declension table of vāgbhaṭa

Deva

MasculineSingularDualPlural
Nominativevāgbhaṭaḥ vāgbhaṭau vāgbhaṭāḥ
Vocativevāgbhaṭa vāgbhaṭau vāgbhaṭāḥ
Accusativevāgbhaṭam vāgbhaṭau vāgbhaṭān
Instrumentalvāgbhaṭena vāgbhaṭābhyām vāgbhaṭaiḥ vāgbhaṭebhiḥ
Dativevāgbhaṭāya vāgbhaṭābhyām vāgbhaṭebhyaḥ
Ablativevāgbhaṭāt vāgbhaṭābhyām vāgbhaṭebhyaḥ
Genitivevāgbhaṭasya vāgbhaṭayoḥ vāgbhaṭānām
Locativevāgbhaṭe vāgbhaṭayoḥ vāgbhaṭeṣu

Compound vāgbhaṭa -

Adverb -vāgbhaṭam -vāgbhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria